Monday, February 18, 2008

गणेशद्वादशनामस्तोत्रम्


श्रीगणेशाय नम: ।। शुक्लांम्बरधरं देवं शशिवर्णं चतुर्भुजम् । प्रसन्नवदनं ध्यायेत्सर्वविघ्नोपशांतये ।।१।।

अभीप्सितार्थसिद्ध्यर्थं पूजेतो य: सुरासुरै: । सर्वविघ्नहरस्तस्मै गणाधिपतये नम: ।।२।।

गणानामधिपश्चण्डो गजवक्त्रस्त्रिलोचन: । प्रसन्न भव मे नित्यं वरदातर्विनायक ।।३।।

सुमुखश्चैकदन्तश्च कपिलो गजकर्णक: लम्बोदरश्च विकटो विघ्ननाशो विनायक: ।।४।।

धूम्रकेतुर्गणाध्यक्षो भालचंद्रो गजानन: । द्वादशैतानि नामानि गणेशस्य य: पठेत् ।।५।।

विद्यार्थी लभते विद्यां धनार्थी विपुलं धनम् । इष्टकामं तु कामार्थी धर्मार्थी मोक्षमक्षयम् ।।६।।

विद्यारभ्मे विवाहे च प्रवेशे निर्गमे संकटे चैव विघ्नस्तस्य न जायते ।।७।।

1 comment:

Akhilesh Soni said...

विद्यारभ्मे विवाहे च प्रवेशे निर्गमे तथा संग्रामे संकटेश्चैव विघ्नस्तस्य न जायते ।।७।।